B 195-5 Mahābhairavapūjāvidhi

Manuscript culture infobox

Filmed in: B 195/5
Title: Mahābhairavapūjāvidhi
Dimensions: 30.5 x 9 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK /756
Remarks:


Reel No. B 0195/5

Inventory No. 28815

Title Mahābhairavapūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.5 x 9.0 cm

Binding Hole(s)

Folios 57

Lines per Page 7

Foliation 674r-730v, figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 756

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīśrīśrīmahāgaṇesāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

śrīśrīśrīmahābhairavāya namaḥ || ||

yajamāna puṣpabhājana || oṃ adyādi || vākya || śrīsaṃvarttā || brahmānī || śyāmāraktā || utphulā ||

udvaṇḍāsuramuṇḍakhaṇḍanakaraḥ kādyāli syūrṇāritā

brahmāmuṇḍadharottamo ḍamarudhaḥ khaṭvāṅgadaṇḍoddhṛtāḥ |

brahmānī(!) varamāṭrṛkābhiḥ sakalaiḥ pādārccanī vibhūḥ(!)

kṣāṇībhṛt kuhaḥrāntaraṃ(!) vijayate dovo mahābhairavaḥ || || (fol. 674r1–6)


End

svāna taya ||

kvākāśaḥ kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvaṃbharāḥ

kva brahmā kvajanārddinaḥ(!) kva bhujagaḥ kendu kva devāsurāḥ ||


kalpāntālabhaṭīnatapramuditaḥ śrīsiddhiyogeśvaraḥ

krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||

āśirvāda ||

svānamālakostā viya || ||

astramantraṇa bali thvaya || oṃ hraḥ astrāya phaṭ || || no śiya || valibhoka rūya || || sākhi thāya || ||

(fol. 730 v1–6)

Colophon

iti śrī3mahābhairavapūjāvidhi (!) samāptaṃ || || saṃvat 821phālguṇa kṛṣṇa trayodaśī thva kuhnu

śrī3ākāśamahābhairavasana thva pratiṣṭhā śrśrījayabhūpatīndramalladevasana yāṅā juro || śubha ||

(fol. 730 v6–8)

Microfilm Details

Reel No. B 0195/05

Date of Filming not indicated

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-04-2012

Bibliography