B 195-5 Mahābhairavapūjāvidhi
Manuscript culture infobox
Filmed in: B 195/5
Title: Mahābhairavapūjāvidhi
Dimensions: 30.5 x 9 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK /756
Remarks:
Reel No. B 0195/5
Inventory No. 28815
Title Mahābhairavapūjāvidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 30.5 x 9.0 cm
Binding Hole(s)
Folios 57
Lines per Page 7
Foliation 674r-730v, figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 756
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīśrīśrīmahāgaṇesāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
śrīśrīśrīmahābhairavāya namaḥ || ||
yajamāna puṣpabhājana || oṃ adyādi || vākya || śrīsaṃvarttā || brahmānī || śyāmāraktā || utphulā ||
udvaṇḍāsuramuṇḍakhaṇḍanakaraḥ kādyāli syūrṇāritā
brahmāmuṇḍadharottamo ḍamarudhaḥ khaṭvāṅgadaṇḍoddhṛtāḥ |
brahmānī(!) varamāṭrṛkābhiḥ sakalaiḥ pādārccanī vibhūḥ(!)
kṣāṇībhṛt kuhaḥrāntaraṃ(!) vijayate dovo mahābhairavaḥ || || (fol. 674r1–6)
End
svāna taya ||
kvākāśaḥ kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvaṃbharāḥ
kva brahmā kvajanārddinaḥ(!) kva bhujagaḥ kendu kva devāsurāḥ ||
kalpāntālabhaṭīnatapramuditaḥ śrīsiddhiyogeśvaraḥ
krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||
āśirvāda ||
svānamālakostā viya || ||
astramantraṇa bali thvaya || oṃ hraḥ astrāya phaṭ || || no śiya || valibhoka rūya || || sākhi thāya || ||
(fol. 730 v1–6)
Colophon
iti śrī3mahābhairavapūjāvidhi (!) samāptaṃ || || saṃvat 821phālguṇa kṛṣṇa trayodaśī thva kuhnu
śrī3ākāśamahābhairavasana thva pratiṣṭhā śrśrījayabhūpatīndramalladevasana yāṅā juro || śubha ||
(fol. 730 v6–8)
Microfilm Details
Reel No. B 0195/05
Date of Filming not indicated
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 19-04-2012
Bibliography